Declension table of ?mahāsugandha

Deva

NeuterSingularDualPlural
Nominativemahāsugandham mahāsugandhe mahāsugandhāni
Vocativemahāsugandha mahāsugandhe mahāsugandhāni
Accusativemahāsugandham mahāsugandhe mahāsugandhāni
Instrumentalmahāsugandhena mahāsugandhābhyām mahāsugandhaiḥ
Dativemahāsugandhāya mahāsugandhābhyām mahāsugandhebhyaḥ
Ablativemahāsugandhāt mahāsugandhābhyām mahāsugandhebhyaḥ
Genitivemahāsugandhasya mahāsugandhayoḥ mahāsugandhānām
Locativemahāsugandhe mahāsugandhayoḥ mahāsugandheṣu

Compound mahāsugandha -

Adverb -mahāsugandham -mahāsugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria