Declension table of ?mahāsugandha

Deva

MasculineSingularDualPlural
Nominativemahāsugandhaḥ mahāsugandhau mahāsugandhāḥ
Vocativemahāsugandha mahāsugandhau mahāsugandhāḥ
Accusativemahāsugandham mahāsugandhau mahāsugandhān
Instrumentalmahāsugandhena mahāsugandhābhyām mahāsugandhaiḥ mahāsugandhebhiḥ
Dativemahāsugandhāya mahāsugandhābhyām mahāsugandhebhyaḥ
Ablativemahāsugandhāt mahāsugandhābhyām mahāsugandhebhyaḥ
Genitivemahāsugandhasya mahāsugandhayoḥ mahāsugandhānām
Locativemahāsugandhe mahāsugandhayoḥ mahāsugandheṣu

Compound mahāsugandha -

Adverb -mahāsugandham -mahāsugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria