Declension table of ?mahāsudarśa

Deva

MasculineSingularDualPlural
Nominativemahāsudarśaḥ mahāsudarśau mahāsudarśāḥ
Vocativemahāsudarśa mahāsudarśau mahāsudarśāḥ
Accusativemahāsudarśam mahāsudarśau mahāsudarśān
Instrumentalmahāsudarśena mahāsudarśābhyām mahāsudarśaiḥ mahāsudarśebhiḥ
Dativemahāsudarśāya mahāsudarśābhyām mahāsudarśebhyaḥ
Ablativemahāsudarśāt mahāsudarśābhyām mahāsudarśebhyaḥ
Genitivemahāsudarśasya mahāsudarśayoḥ mahāsudarśānām
Locativemahāsudarśe mahāsudarśayoḥ mahāsudarśeṣu

Compound mahāsudarśa -

Adverb -mahāsudarśam -mahāsudarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria