Declension table of ?mahāsubhikṣa

Deva

NeuterSingularDualPlural
Nominativemahāsubhikṣam mahāsubhikṣe mahāsubhikṣāṇi
Vocativemahāsubhikṣa mahāsubhikṣe mahāsubhikṣāṇi
Accusativemahāsubhikṣam mahāsubhikṣe mahāsubhikṣāṇi
Instrumentalmahāsubhikṣeṇa mahāsubhikṣābhyām mahāsubhikṣaiḥ
Dativemahāsubhikṣāya mahāsubhikṣābhyām mahāsubhikṣebhyaḥ
Ablativemahāsubhikṣāt mahāsubhikṣābhyām mahāsubhikṣebhyaḥ
Genitivemahāsubhikṣasya mahāsubhikṣayoḥ mahāsubhikṣāṇām
Locativemahāsubhikṣe mahāsubhikṣayoḥ mahāsubhikṣeṣu

Compound mahāsubhikṣa -

Adverb -mahāsubhikṣam -mahāsubhikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria