Declension table of ?mahāstoma

Deva

NeuterSingularDualPlural
Nominativemahāstomam mahāstome mahāstomāni
Vocativemahāstoma mahāstome mahāstomāni
Accusativemahāstomam mahāstome mahāstomāni
Instrumentalmahāstomena mahāstomābhyām mahāstomaiḥ
Dativemahāstomāya mahāstomābhyām mahāstomebhyaḥ
Ablativemahāstomāt mahāstomābhyām mahāstomebhyaḥ
Genitivemahāstomasya mahāstomayoḥ mahāstomānām
Locativemahāstome mahāstomayoḥ mahāstomeṣu

Compound mahāstoma -

Adverb -mahāstomam -mahāstomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria