Declension table of ?mahāsthūlā

Deva

FeminineSingularDualPlural
Nominativemahāsthūlā mahāsthūle mahāsthūlāḥ
Vocativemahāsthūle mahāsthūle mahāsthūlāḥ
Accusativemahāsthūlām mahāsthūle mahāsthūlāḥ
Instrumentalmahāsthūlayā mahāsthūlābhyām mahāsthūlābhiḥ
Dativemahāsthūlāyai mahāsthūlābhyām mahāsthūlābhyaḥ
Ablativemahāsthūlāyāḥ mahāsthūlābhyām mahāsthūlābhyaḥ
Genitivemahāsthūlāyāḥ mahāsthūlayoḥ mahāsthūlānām
Locativemahāsthūlāyām mahāsthūlayoḥ mahāsthūlāsu

Adverb -mahāsthūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria