Declension table of ?mahāsthūla

Deva

NeuterSingularDualPlural
Nominativemahāsthūlam mahāsthūle mahāsthūlāni
Vocativemahāsthūla mahāsthūle mahāsthūlāni
Accusativemahāsthūlam mahāsthūle mahāsthūlāni
Instrumentalmahāsthūlena mahāsthūlābhyām mahāsthūlaiḥ
Dativemahāsthūlāya mahāsthūlābhyām mahāsthūlebhyaḥ
Ablativemahāsthūlāt mahāsthūlābhyām mahāsthūlebhyaḥ
Genitivemahāsthūlasya mahāsthūlayoḥ mahāsthūlānām
Locativemahāsthūle mahāsthūlayoḥ mahāsthūleṣu

Compound mahāsthūla -

Adverb -mahāsthūlam -mahāsthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria