Declension table of ?mahāsthūla

Deva

MasculineSingularDualPlural
Nominativemahāsthūlaḥ mahāsthūlau mahāsthūlāḥ
Vocativemahāsthūla mahāsthūlau mahāsthūlāḥ
Accusativemahāsthūlam mahāsthūlau mahāsthūlān
Instrumentalmahāsthūlena mahāsthūlābhyām mahāsthūlaiḥ
Dativemahāsthūlāya mahāsthūlābhyām mahāsthūlebhyaḥ
Ablativemahāsthūlāt mahāsthūlābhyām mahāsthūlebhyaḥ
Genitivemahāsthūlasya mahāsthūlayoḥ mahāsthūlānām
Locativemahāsthūle mahāsthūlayoḥ mahāsthūleṣu

Compound mahāsthūla -

Adverb -mahāsthūlam -mahāsthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria