Declension table of ?mahāsthavira

Deva

MasculineSingularDualPlural
Nominativemahāsthaviraḥ mahāsthavirau mahāsthavirāḥ
Vocativemahāsthavira mahāsthavirau mahāsthavirāḥ
Accusativemahāsthaviram mahāsthavirau mahāsthavirān
Instrumentalmahāsthavireṇa mahāsthavirābhyām mahāsthaviraiḥ mahāsthavirebhiḥ
Dativemahāsthavirāya mahāsthavirābhyām mahāsthavirebhyaḥ
Ablativemahāsthavirāt mahāsthavirābhyām mahāsthavirebhyaḥ
Genitivemahāsthavirasya mahāsthavirayoḥ mahāsthavirāṇām
Locativemahāsthavire mahāsthavirayoḥ mahāsthavireṣu

Compound mahāsthavira -

Adverb -mahāsthaviram -mahāsthavirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria