Declension table of ?mahāsthalī

Deva

FeminineSingularDualPlural
Nominativemahāsthalī mahāsthalyau mahāsthalyaḥ
Vocativemahāsthali mahāsthalyau mahāsthalyaḥ
Accusativemahāsthalīm mahāsthalyau mahāsthalīḥ
Instrumentalmahāsthalyā mahāsthalībhyām mahāsthalībhiḥ
Dativemahāsthalyai mahāsthalībhyām mahāsthalībhyaḥ
Ablativemahāsthalyāḥ mahāsthalībhyām mahāsthalībhyaḥ
Genitivemahāsthalyāḥ mahāsthalyoḥ mahāsthalīnām
Locativemahāsthalyām mahāsthalyoḥ mahāsthalīṣu

Compound mahāsthali - mahāsthalī -

Adverb -mahāsthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria