Declension table of ?mahāsthānaprāpta

Deva

MasculineSingularDualPlural
Nominativemahāsthānaprāptaḥ mahāsthānaprāptau mahāsthānaprāptāḥ
Vocativemahāsthānaprāpta mahāsthānaprāptau mahāsthānaprāptāḥ
Accusativemahāsthānaprāptam mahāsthānaprāptau mahāsthānaprāptān
Instrumentalmahāsthānaprāptena mahāsthānaprāptābhyām mahāsthānaprāptaiḥ
Dativemahāsthānaprāptāya mahāsthānaprāptābhyām mahāsthānaprāptebhyaḥ
Ablativemahāsthānaprāptāt mahāsthānaprāptābhyām mahāsthānaprāptebhyaḥ
Genitivemahāsthānaprāptasya mahāsthānaprāptayoḥ mahāsthānaprāptānām
Locativemahāsthānaprāpte mahāsthānaprāptayoḥ mahāsthānaprāpteṣu

Compound mahāsthānaprāpta -

Adverb -mahāsthānaprāptam -mahāsthānaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria