Declension table of ?mahāsthāna

Deva

NeuterSingularDualPlural
Nominativemahāsthānam mahāsthāne mahāsthānāni
Vocativemahāsthāna mahāsthāne mahāsthānāni
Accusativemahāsthānam mahāsthāne mahāsthānāni
Instrumentalmahāsthānena mahāsthānābhyām mahāsthānaiḥ
Dativemahāsthānāya mahāsthānābhyām mahāsthānebhyaḥ
Ablativemahāsthānāt mahāsthānābhyām mahāsthānebhyaḥ
Genitivemahāsthānasya mahāsthānayoḥ mahāsthānānām
Locativemahāsthāne mahāsthānayoḥ mahāsthāneṣu

Compound mahāsthāna -

Adverb -mahāsthānam -mahāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria