Declension table of ?mahāsthāla

Deva

MasculineSingularDualPlural
Nominativemahāsthālaḥ mahāsthālau mahāsthālāḥ
Vocativemahāsthāla mahāsthālau mahāsthālāḥ
Accusativemahāsthālam mahāsthālau mahāsthālān
Instrumentalmahāsthālena mahāsthālābhyām mahāsthālaiḥ mahāsthālebhiḥ
Dativemahāsthālāya mahāsthālābhyām mahāsthālebhyaḥ
Ablativemahāsthālāt mahāsthālābhyām mahāsthālebhyaḥ
Genitivemahāsthālasya mahāsthālayoḥ mahāsthālānām
Locativemahāsthāle mahāsthālayoḥ mahāsthāleṣu

Compound mahāsthāla -

Adverb -mahāsthālam -mahāsthālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria