Declension table of ?mahāspada

Deva

NeuterSingularDualPlural
Nominativemahāspadam mahāspade mahāspadāni
Vocativemahāspada mahāspade mahāspadāni
Accusativemahāspadam mahāspade mahāspadāni
Instrumentalmahāspadena mahāspadābhyām mahāspadaiḥ
Dativemahāspadāya mahāspadābhyām mahāspadebhyaḥ
Ablativemahāspadāt mahāspadābhyām mahāspadebhyaḥ
Genitivemahāspadasya mahāspadayoḥ mahāspadānām
Locativemahāspade mahāspadayoḥ mahāspadeṣu

Compound mahāspada -

Adverb -mahāspadam -mahāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria