Declension table of ?mahāspada

Deva

MasculineSingularDualPlural
Nominativemahāspadaḥ mahāspadau mahāspadāḥ
Vocativemahāspada mahāspadau mahāspadāḥ
Accusativemahāspadam mahāspadau mahāspadān
Instrumentalmahāspadena mahāspadābhyām mahāspadaiḥ mahāspadebhiḥ
Dativemahāspadāya mahāspadābhyām mahāspadebhyaḥ
Ablativemahāspadāt mahāspadābhyām mahāspadebhyaḥ
Genitivemahāspadasya mahāspadayoḥ mahāspadānām
Locativemahāspade mahāspadayoḥ mahāspadeṣu

Compound mahāspada -

Adverb -mahāspadam -mahāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria