Declension table of ?mahāsmṛtimayā

Deva

FeminineSingularDualPlural
Nominativemahāsmṛtimayā mahāsmṛtimaye mahāsmṛtimayāḥ
Vocativemahāsmṛtimaye mahāsmṛtimaye mahāsmṛtimayāḥ
Accusativemahāsmṛtimayām mahāsmṛtimaye mahāsmṛtimayāḥ
Instrumentalmahāsmṛtimayayā mahāsmṛtimayābhyām mahāsmṛtimayābhiḥ
Dativemahāsmṛtimayāyai mahāsmṛtimayābhyām mahāsmṛtimayābhyaḥ
Ablativemahāsmṛtimayāyāḥ mahāsmṛtimayābhyām mahāsmṛtimayābhyaḥ
Genitivemahāsmṛtimayāyāḥ mahāsmṛtimayayoḥ mahāsmṛtimayānām
Locativemahāsmṛtimayāyām mahāsmṛtimayayoḥ mahāsmṛtimayāsu

Adverb -mahāsmṛtimayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria