Declension table of ?mahāskandhin

Deva

MasculineSingularDualPlural
Nominativemahāskandhī mahāskandhinau mahāskandhinaḥ
Vocativemahāskandhin mahāskandhinau mahāskandhinaḥ
Accusativemahāskandhinam mahāskandhinau mahāskandhinaḥ
Instrumentalmahāskandhinā mahāskandhibhyām mahāskandhibhiḥ
Dativemahāskandhine mahāskandhibhyām mahāskandhibhyaḥ
Ablativemahāskandhinaḥ mahāskandhibhyām mahāskandhibhyaḥ
Genitivemahāskandhinaḥ mahāskandhinoḥ mahāskandhinām
Locativemahāskandhini mahāskandhinoḥ mahāskandhiṣu

Compound mahāskandhi -

Adverb -mahāskandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria