Declension table of ?mahāskandhā

Deva

FeminineSingularDualPlural
Nominativemahāskandhā mahāskandhe mahāskandhāḥ
Vocativemahāskandhe mahāskandhe mahāskandhāḥ
Accusativemahāskandhām mahāskandhe mahāskandhāḥ
Instrumentalmahāskandhayā mahāskandhābhyām mahāskandhābhiḥ
Dativemahāskandhāyai mahāskandhābhyām mahāskandhābhyaḥ
Ablativemahāskandhāyāḥ mahāskandhābhyām mahāskandhābhyaḥ
Genitivemahāskandhāyāḥ mahāskandhayoḥ mahāskandhānām
Locativemahāskandhāyām mahāskandhayoḥ mahāskandhāsu

Adverb -mahāskandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria