Declension table of ?mahāskandha

Deva

MasculineSingularDualPlural
Nominativemahāskandhaḥ mahāskandhau mahāskandhāḥ
Vocativemahāskandha mahāskandhau mahāskandhāḥ
Accusativemahāskandham mahāskandhau mahāskandhān
Instrumentalmahāskandhena mahāskandhābhyām mahāskandhaiḥ mahāskandhebhiḥ
Dativemahāskandhāya mahāskandhābhyām mahāskandhebhyaḥ
Ablativemahāskandhāt mahāskandhābhyām mahāskandhebhyaḥ
Genitivemahāskandhasya mahāskandhayoḥ mahāskandhānām
Locativemahāskandhe mahāskandhayoḥ mahāskandheṣu

Compound mahāskandha -

Adverb -mahāskandham -mahāskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria