Declension table of ?mahāsitā

Deva

FeminineSingularDualPlural
Nominativemahāsitā mahāsite mahāsitāḥ
Vocativemahāsite mahāsite mahāsitāḥ
Accusativemahāsitām mahāsite mahāsitāḥ
Instrumentalmahāsitayā mahāsitābhyām mahāsitābhiḥ
Dativemahāsitāyai mahāsitābhyām mahāsitābhyaḥ
Ablativemahāsitāyāḥ mahāsitābhyām mahāsitābhyaḥ
Genitivemahāsitāyāḥ mahāsitayoḥ mahāsitānām
Locativemahāsitāyām mahāsitayoḥ mahāsitāsu

Adverb -mahāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria