Declension table of ?mahāsiṃhatejas

Deva

MasculineSingularDualPlural
Nominativemahāsiṃhatejāḥ mahāsiṃhatejasau mahāsiṃhatejasaḥ
Vocativemahāsiṃhatejaḥ mahāsiṃhatejasau mahāsiṃhatejasaḥ
Accusativemahāsiṃhatejasam mahāsiṃhatejasau mahāsiṃhatejasaḥ
Instrumentalmahāsiṃhatejasā mahāsiṃhatejobhyām mahāsiṃhatejobhiḥ
Dativemahāsiṃhatejase mahāsiṃhatejobhyām mahāsiṃhatejobhyaḥ
Ablativemahāsiṃhatejasaḥ mahāsiṃhatejobhyām mahāsiṃhatejobhyaḥ
Genitivemahāsiṃhatejasaḥ mahāsiṃhatejasoḥ mahāsiṃhatejasām
Locativemahāsiṃhatejasi mahāsiṃhatejasoḥ mahāsiṃhatejaḥsu

Compound mahāsiṃhatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria