Declension table of ?mahāsiṃhagati

Deva

NeuterSingularDualPlural
Nominativemahāsiṃhagati mahāsiṃhagatinī mahāsiṃhagatīni
Vocativemahāsiṃhagati mahāsiṃhagatinī mahāsiṃhagatīni
Accusativemahāsiṃhagati mahāsiṃhagatinī mahāsiṃhagatīni
Instrumentalmahāsiṃhagatinā mahāsiṃhagatibhyām mahāsiṃhagatibhiḥ
Dativemahāsiṃhagatine mahāsiṃhagatibhyām mahāsiṃhagatibhyaḥ
Ablativemahāsiṃhagatinaḥ mahāsiṃhagatibhyām mahāsiṃhagatibhyaḥ
Genitivemahāsiṃhagatinaḥ mahāsiṃhagatinoḥ mahāsiṃhagatīnām
Locativemahāsiṃhagatini mahāsiṃhagatinoḥ mahāsiṃhagatiṣu

Compound mahāsiṃhagati -

Adverb -mahāsiṃhagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria