Declension table of ?mahāsiṃhagati

Deva

MasculineSingularDualPlural
Nominativemahāsiṃhagatiḥ mahāsiṃhagatī mahāsiṃhagatayaḥ
Vocativemahāsiṃhagate mahāsiṃhagatī mahāsiṃhagatayaḥ
Accusativemahāsiṃhagatim mahāsiṃhagatī mahāsiṃhagatīn
Instrumentalmahāsiṃhagatinā mahāsiṃhagatibhyām mahāsiṃhagatibhiḥ
Dativemahāsiṃhagataye mahāsiṃhagatibhyām mahāsiṃhagatibhyaḥ
Ablativemahāsiṃhagateḥ mahāsiṃhagatibhyām mahāsiṃhagatibhyaḥ
Genitivemahāsiṃhagateḥ mahāsiṃhagatyoḥ mahāsiṃhagatīnām
Locativemahāsiṃhagatau mahāsiṃhagatyoḥ mahāsiṃhagatiṣu

Compound mahāsiṃhagati -

Adverb -mahāsiṃhagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria