Declension table of ?mahāsenāvyūhaparākrama

Deva

MasculineSingularDualPlural
Nominativemahāsenāvyūhaparākramaḥ mahāsenāvyūhaparākramau mahāsenāvyūhaparākramāḥ
Vocativemahāsenāvyūhaparākrama mahāsenāvyūhaparākramau mahāsenāvyūhaparākramāḥ
Accusativemahāsenāvyūhaparākramam mahāsenāvyūhaparākramau mahāsenāvyūhaparākramān
Instrumentalmahāsenāvyūhaparākrameṇa mahāsenāvyūhaparākramābhyām mahāsenāvyūhaparākramaiḥ
Dativemahāsenāvyūhaparākramāya mahāsenāvyūhaparākramābhyām mahāsenāvyūhaparākramebhyaḥ
Ablativemahāsenāvyūhaparākramāt mahāsenāvyūhaparākramābhyām mahāsenāvyūhaparākramebhyaḥ
Genitivemahāsenāvyūhaparākramasya mahāsenāvyūhaparākramayoḥ mahāsenāvyūhaparākramāṇām
Locativemahāsenāvyūhaparākrame mahāsenāvyūhaparākramayoḥ mahāsenāvyūhaparākrameṣu

Compound mahāsenāvyūhaparākrama -

Adverb -mahāsenāvyūhaparākramam -mahāsenāvyūhaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria