Declension table of ?mahāsenāvyūhaparākramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāsenāvyūhaparākramaḥ | mahāsenāvyūhaparākramau | mahāsenāvyūhaparākramāḥ |
Vocative | mahāsenāvyūhaparākrama | mahāsenāvyūhaparākramau | mahāsenāvyūhaparākramāḥ |
Accusative | mahāsenāvyūhaparākramam | mahāsenāvyūhaparākramau | mahāsenāvyūhaparākramān |
Instrumental | mahāsenāvyūhaparākrameṇa | mahāsenāvyūhaparākramābhyām | mahāsenāvyūhaparākramaiḥ |
Dative | mahāsenāvyūhaparākramāya | mahāsenāvyūhaparākramābhyām | mahāsenāvyūhaparākramebhyaḥ |
Ablative | mahāsenāvyūhaparākramāt | mahāsenāvyūhaparākramābhyām | mahāsenāvyūhaparākramebhyaḥ |
Genitive | mahāsenāvyūhaparākramasya | mahāsenāvyūhaparākramayoḥ | mahāsenāvyūhaparākramāṇām |
Locative | mahāsenāvyūhaparākrame | mahāsenāvyūhaparākramayoḥ | mahāsenāvyūhaparākrameṣu |