Declension table of ?mahāsaukhya

Deva

NeuterSingularDualPlural
Nominativemahāsaukhyam mahāsaukhye mahāsaukhyāni
Vocativemahāsaukhya mahāsaukhye mahāsaukhyāni
Accusativemahāsaukhyam mahāsaukhye mahāsaukhyāni
Instrumentalmahāsaukhyena mahāsaukhyābhyām mahāsaukhyaiḥ
Dativemahāsaukhyāya mahāsaukhyābhyām mahāsaukhyebhyaḥ
Ablativemahāsaukhyāt mahāsaukhyābhyām mahāsaukhyebhyaḥ
Genitivemahāsaukhyasya mahāsaukhyayoḥ mahāsaukhyānām
Locativemahāsaukhye mahāsaukhyayoḥ mahāsaukhyeṣu

Compound mahāsaukhya -

Adverb -mahāsaukhyam -mahāsaukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria