Declension table of ?mahāsaukhya

Deva

MasculineSingularDualPlural
Nominativemahāsaukhyaḥ mahāsaukhyau mahāsaukhyāḥ
Vocativemahāsaukhya mahāsaukhyau mahāsaukhyāḥ
Accusativemahāsaukhyam mahāsaukhyau mahāsaukhyān
Instrumentalmahāsaukhyena mahāsaukhyābhyām mahāsaukhyaiḥ mahāsaukhyebhiḥ
Dativemahāsaukhyāya mahāsaukhyābhyām mahāsaukhyebhyaḥ
Ablativemahāsaukhyāt mahāsaukhyābhyām mahāsaukhyebhyaḥ
Genitivemahāsaukhyasya mahāsaukhyayoḥ mahāsaukhyānām
Locativemahāsaukhye mahāsaukhyayoḥ mahāsaukhyeṣu

Compound mahāsaukhya -

Adverb -mahāsaukhyam -mahāsaukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria