Declension table of ?mahāsattvavadha

Deva

MasculineSingularDualPlural
Nominativemahāsattvavadhaḥ mahāsattvavadhau mahāsattvavadhāḥ
Vocativemahāsattvavadha mahāsattvavadhau mahāsattvavadhāḥ
Accusativemahāsattvavadham mahāsattvavadhau mahāsattvavadhān
Instrumentalmahāsattvavadhena mahāsattvavadhābhyām mahāsattvavadhaiḥ mahāsattvavadhebhiḥ
Dativemahāsattvavadhāya mahāsattvavadhābhyām mahāsattvavadhebhyaḥ
Ablativemahāsattvavadhāt mahāsattvavadhābhyām mahāsattvavadhebhyaḥ
Genitivemahāsattvavadhasya mahāsattvavadhayoḥ mahāsattvavadhānām
Locativemahāsattvavadhe mahāsattvavadhayoḥ mahāsattvavadheṣu

Compound mahāsattvavadha -

Adverb -mahāsattvavadham -mahāsattvavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria