Declension table of mahāsattā

Deva

FeminineSingularDualPlural
Nominativemahāsattā mahāsatte mahāsattāḥ
Vocativemahāsatte mahāsatte mahāsattāḥ
Accusativemahāsattām mahāsatte mahāsattāḥ
Instrumentalmahāsattayā mahāsattābhyām mahāsattābhiḥ
Dativemahāsattāyai mahāsattābhyām mahāsattābhyaḥ
Ablativemahāsattāyāḥ mahāsattābhyām mahāsattābhyaḥ
Genitivemahāsattāyāḥ mahāsattayoḥ mahāsattānām
Locativemahāsattāyām mahāsattayoḥ mahāsattāsu

Adverb -mahāsattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria