Declension table of ?mahāsatobṛhatī

Deva

FeminineSingularDualPlural
Nominativemahāsatobṛhatī mahāsatobṛhatyau mahāsatobṛhatyaḥ
Vocativemahāsatobṛhati mahāsatobṛhatyau mahāsatobṛhatyaḥ
Accusativemahāsatobṛhatīm mahāsatobṛhatyau mahāsatobṛhatīḥ
Instrumentalmahāsatobṛhatyā mahāsatobṛhatībhyām mahāsatobṛhatībhiḥ
Dativemahāsatobṛhatyai mahāsatobṛhatībhyām mahāsatobṛhatībhyaḥ
Ablativemahāsatobṛhatyāḥ mahāsatobṛhatībhyām mahāsatobṛhatībhyaḥ
Genitivemahāsatobṛhatyāḥ mahāsatobṛhatyoḥ mahāsatobṛhatīnām
Locativemahāsatobṛhatyām mahāsatobṛhatyoḥ mahāsatobṛhatīṣu

Compound mahāsatobṛhati - mahāsatobṛhatī -

Adverb -mahāsatobṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria