Declension table of ?mahāsatī

Deva

FeminineSingularDualPlural
Nominativemahāsatī mahāsatyau mahāsatyaḥ
Vocativemahāsati mahāsatyau mahāsatyaḥ
Accusativemahāsatīm mahāsatyau mahāsatīḥ
Instrumentalmahāsatyā mahāsatībhyām mahāsatībhiḥ
Dativemahāsatyai mahāsatībhyām mahāsatībhyaḥ
Ablativemahāsatyāḥ mahāsatībhyām mahāsatībhyaḥ
Genitivemahāsatyāḥ mahāsatyoḥ mahāsatīnām
Locativemahāsatyām mahāsatyoḥ mahāsatīṣu

Compound mahāsati - mahāsatī -

Adverb -mahāsati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria