Declension table of ?mahāsarasvatīsūkta

Deva

NeuterSingularDualPlural
Nominativemahāsarasvatīsūktam mahāsarasvatīsūkte mahāsarasvatīsūktāni
Vocativemahāsarasvatīsūkta mahāsarasvatīsūkte mahāsarasvatīsūktāni
Accusativemahāsarasvatīsūktam mahāsarasvatīsūkte mahāsarasvatīsūktāni
Instrumentalmahāsarasvatīsūktena mahāsarasvatīsūktābhyām mahāsarasvatīsūktaiḥ
Dativemahāsarasvatīsūktāya mahāsarasvatīsūktābhyām mahāsarasvatīsūktebhyaḥ
Ablativemahāsarasvatīsūktāt mahāsarasvatīsūktābhyām mahāsarasvatīsūktebhyaḥ
Genitivemahāsarasvatīsūktasya mahāsarasvatīsūktayoḥ mahāsarasvatīsūktānām
Locativemahāsarasvatīsūkte mahāsarasvatīsūktayoḥ mahāsarasvatīsūkteṣu

Compound mahāsarasvatīsūkta -

Adverb -mahāsarasvatīsūktam -mahāsarasvatīsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria