Declension table of ?mahāsarasvatīstotra

Deva

NeuterSingularDualPlural
Nominativemahāsarasvatīstotram mahāsarasvatīstotre mahāsarasvatīstotrāṇi
Vocativemahāsarasvatīstotra mahāsarasvatīstotre mahāsarasvatīstotrāṇi
Accusativemahāsarasvatīstotram mahāsarasvatīstotre mahāsarasvatīstotrāṇi
Instrumentalmahāsarasvatīstotreṇa mahāsarasvatīstotrābhyām mahāsarasvatīstotraiḥ
Dativemahāsarasvatīstotrāya mahāsarasvatīstotrābhyām mahāsarasvatīstotrebhyaḥ
Ablativemahāsarasvatīstotrāt mahāsarasvatīstotrābhyām mahāsarasvatīstotrebhyaḥ
Genitivemahāsarasvatīstotrasya mahāsarasvatīstotrayoḥ mahāsarasvatīstotrāṇām
Locativemahāsarasvatīstotre mahāsarasvatīstotrayoḥ mahāsarasvatīstotreṣu

Compound mahāsarasvatīstotra -

Adverb -mahāsarasvatīstotram -mahāsarasvatīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria