Declension table of ?mahāsarasvatīstavarāja

Deva

MasculineSingularDualPlural
Nominativemahāsarasvatīstavarājaḥ mahāsarasvatīstavarājau mahāsarasvatīstavarājāḥ
Vocativemahāsarasvatīstavarāja mahāsarasvatīstavarājau mahāsarasvatīstavarājāḥ
Accusativemahāsarasvatīstavarājam mahāsarasvatīstavarājau mahāsarasvatīstavarājān
Instrumentalmahāsarasvatīstavarājena mahāsarasvatīstavarājābhyām mahāsarasvatīstavarājaiḥ
Dativemahāsarasvatīstavarājāya mahāsarasvatīstavarājābhyām mahāsarasvatīstavarājebhyaḥ
Ablativemahāsarasvatīstavarājāt mahāsarasvatīstavarājābhyām mahāsarasvatīstavarājebhyaḥ
Genitivemahāsarasvatīstavarājasya mahāsarasvatīstavarājayoḥ mahāsarasvatīstavarājānām
Locativemahāsarasvatīstavarāje mahāsarasvatīstavarājayoḥ mahāsarasvatīstavarājeṣu

Compound mahāsarasvatīstavarāja -

Adverb -mahāsarasvatīstavarājam -mahāsarasvatīstavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria