Declension table of ?mahāsanaparicchadā

Deva

FeminineSingularDualPlural
Nominativemahāsanaparicchadā mahāsanaparicchade mahāsanaparicchadāḥ
Vocativemahāsanaparicchade mahāsanaparicchade mahāsanaparicchadāḥ
Accusativemahāsanaparicchadām mahāsanaparicchade mahāsanaparicchadāḥ
Instrumentalmahāsanaparicchadayā mahāsanaparicchadābhyām mahāsanaparicchadābhiḥ
Dativemahāsanaparicchadāyai mahāsanaparicchadābhyām mahāsanaparicchadābhyaḥ
Ablativemahāsanaparicchadāyāḥ mahāsanaparicchadābhyām mahāsanaparicchadābhyaḥ
Genitivemahāsanaparicchadāyāḥ mahāsanaparicchadayoḥ mahāsanaparicchadānām
Locativemahāsanaparicchadāyām mahāsanaparicchadayoḥ mahāsanaparicchadāsu

Adverb -mahāsanaparicchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria