Declension table of ?mahāsanaparicchada

Deva

MasculineSingularDualPlural
Nominativemahāsanaparicchadaḥ mahāsanaparicchadau mahāsanaparicchadāḥ
Vocativemahāsanaparicchada mahāsanaparicchadau mahāsanaparicchadāḥ
Accusativemahāsanaparicchadam mahāsanaparicchadau mahāsanaparicchadān
Instrumentalmahāsanaparicchadena mahāsanaparicchadābhyām mahāsanaparicchadaiḥ mahāsanaparicchadebhiḥ
Dativemahāsanaparicchadāya mahāsanaparicchadābhyām mahāsanaparicchadebhyaḥ
Ablativemahāsanaparicchadāt mahāsanaparicchadābhyām mahāsanaparicchadebhyaḥ
Genitivemahāsanaparicchadasya mahāsanaparicchadayoḥ mahāsanaparicchadānām
Locativemahāsanaparicchade mahāsanaparicchadayoḥ mahāsanaparicchadeṣu

Compound mahāsanaparicchada -

Adverb -mahāsanaparicchadam -mahāsanaparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria