Declension table of ?mahāsammata

Deva

MasculineSingularDualPlural
Nominativemahāsammataḥ mahāsammatau mahāsammatāḥ
Vocativemahāsammata mahāsammatau mahāsammatāḥ
Accusativemahāsammatam mahāsammatau mahāsammatān
Instrumentalmahāsammatena mahāsammatābhyām mahāsammataiḥ
Dativemahāsammatāya mahāsammatābhyām mahāsammatebhyaḥ
Ablativemahāsammatāt mahāsammatābhyām mahāsammatebhyaḥ
Genitivemahāsammatasya mahāsammatayoḥ mahāsammatānām
Locativemahāsammate mahāsammatayoḥ mahāsammateṣu

Compound mahāsammata -

Adverb -mahāsammatam -mahāsammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria