Declension table of ?mahāsambhava

Deva

MasculineSingularDualPlural
Nominativemahāsambhavaḥ mahāsambhavau mahāsambhavāḥ
Vocativemahāsambhava mahāsambhavau mahāsambhavāḥ
Accusativemahāsambhavam mahāsambhavau mahāsambhavān
Instrumentalmahāsambhavena mahāsambhavābhyām mahāsambhavaiḥ mahāsambhavebhiḥ
Dativemahāsambhavāya mahāsambhavābhyām mahāsambhavebhyaḥ
Ablativemahāsambhavāt mahāsambhavābhyām mahāsambhavebhyaḥ
Genitivemahāsambhavasya mahāsambhavayoḥ mahāsambhavānām
Locativemahāsambhave mahāsambhavayoḥ mahāsambhaveṣu

Compound mahāsambhava -

Adverb -mahāsambhavam -mahāsambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria