Declension table of ?mahāsamāpta

Deva

MasculineSingularDualPlural
Nominativemahāsamāptaḥ mahāsamāptau mahāsamāptāḥ
Vocativemahāsamāpta mahāsamāptau mahāsamāptāḥ
Accusativemahāsamāptam mahāsamāptau mahāsamāptān
Instrumentalmahāsamāptena mahāsamāptābhyām mahāsamāptaiḥ
Dativemahāsamāptāya mahāsamāptābhyām mahāsamāptebhyaḥ
Ablativemahāsamāptāt mahāsamāptābhyām mahāsamāptebhyaḥ
Genitivemahāsamāptasya mahāsamāptayoḥ mahāsamāptānām
Locativemahāsamāpte mahāsamāptayoḥ mahāsamāpteṣu

Compound mahāsamāpta -

Adverb -mahāsamāptam -mahāsamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria