Declension table of ?mahāsahasrapramardinī

Deva

FeminineSingularDualPlural
Nominativemahāsahasrapramardinī mahāsahasrapramardinyau mahāsahasrapramardinyaḥ
Vocativemahāsahasrapramardini mahāsahasrapramardinyau mahāsahasrapramardinyaḥ
Accusativemahāsahasrapramardinīm mahāsahasrapramardinyau mahāsahasrapramardinīḥ
Instrumentalmahāsahasrapramardinyā mahāsahasrapramardinībhyām mahāsahasrapramardinībhiḥ
Dativemahāsahasrapramardinyai mahāsahasrapramardinībhyām mahāsahasrapramardinībhyaḥ
Ablativemahāsahasrapramardinyāḥ mahāsahasrapramardinībhyām mahāsahasrapramardinībhyaḥ
Genitivemahāsahasrapramardinyāḥ mahāsahasrapramardinyoḥ mahāsahasrapramardinīnām
Locativemahāsahasrapramardinyām mahāsahasrapramardinyoḥ mahāsahasrapramardinīṣu

Compound mahāsahasrapramardini - mahāsahasrapramardinī -

Adverb -mahāsahasrapramardini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria