Declension table of ?mahāsahasrapramardanī

Deva

FeminineSingularDualPlural
Nominativemahāsahasrapramardanī mahāsahasrapramardanyau mahāsahasrapramardanyaḥ
Vocativemahāsahasrapramardani mahāsahasrapramardanyau mahāsahasrapramardanyaḥ
Accusativemahāsahasrapramardanīm mahāsahasrapramardanyau mahāsahasrapramardanīḥ
Instrumentalmahāsahasrapramardanyā mahāsahasrapramardanībhyām mahāsahasrapramardanībhiḥ
Dativemahāsahasrapramardanyai mahāsahasrapramardanībhyām mahāsahasrapramardanībhyaḥ
Ablativemahāsahasrapramardanyāḥ mahāsahasrapramardanībhyām mahāsahasrapramardanībhyaḥ
Genitivemahāsahasrapramardanyāḥ mahāsahasrapramardanyoḥ mahāsahasrapramardanīnām
Locativemahāsahasrapramardanyām mahāsahasrapramardanyoḥ mahāsahasrapramardanīṣu

Compound mahāsahasrapramardani - mahāsahasrapramardanī -

Adverb -mahāsahasrapramardani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria