Declension table of ?mahāsahasranāman

Deva

NeuterSingularDualPlural
Nominativemahāsahasranāma mahāsahasranāmnī mahāsahasranāmāni
Vocativemahāsahasranāman mahāsahasranāma mahāsahasranāmnī mahāsahasranāmāni
Accusativemahāsahasranāma mahāsahasranāmnī mahāsahasranāmāni
Instrumentalmahāsahasranāmnā mahāsahasranāmabhyām mahāsahasranāmabhiḥ
Dativemahāsahasranāmne mahāsahasranāmabhyām mahāsahasranāmabhyaḥ
Ablativemahāsahasranāmnaḥ mahāsahasranāmabhyām mahāsahasranāmabhyaḥ
Genitivemahāsahasranāmnaḥ mahāsahasranāmnoḥ mahāsahasranāmnām
Locativemahāsahasranāmni mahāsahasranāmani mahāsahasranāmnoḥ mahāsahasranāmasu

Compound mahāsahasranāma -

Adverb -mahāsahasranāma -mahāsahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria