Declension table of ?mahāsārtha

Deva

MasculineSingularDualPlural
Nominativemahāsārthaḥ mahāsārthau mahāsārthāḥ
Vocativemahāsārtha mahāsārthau mahāsārthāḥ
Accusativemahāsārtham mahāsārthau mahāsārthān
Instrumentalmahāsārthena mahāsārthābhyām mahāsārthaiḥ mahāsārthebhiḥ
Dativemahāsārthāya mahāsārthābhyām mahāsārthebhyaḥ
Ablativemahāsārthāt mahāsārthābhyām mahāsārthebhyaḥ
Genitivemahāsārthasya mahāsārthayoḥ mahāsārthānām
Locativemahāsārthe mahāsārthayoḥ mahāsārtheṣu

Compound mahāsārtha -

Adverb -mahāsārtham -mahāsārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria