Declension table of mahāsāmanta

Deva

MasculineSingularDualPlural
Nominativemahāsāmantaḥ mahāsāmantau mahāsāmantāḥ
Vocativemahāsāmanta mahāsāmantau mahāsāmantāḥ
Accusativemahāsāmantam mahāsāmantau mahāsāmantān
Instrumentalmahāsāmantena mahāsāmantābhyām mahāsāmantaiḥ mahāsāmantebhiḥ
Dativemahāsāmantāya mahāsāmantābhyām mahāsāmantebhyaḥ
Ablativemahāsāmantāt mahāsāmantābhyām mahāsāmantebhyaḥ
Genitivemahāsāmantasya mahāsāmantayoḥ mahāsāmantānām
Locativemahāsāmante mahāsāmantayoḥ mahāsāmanteṣu

Compound mahāsāmanta -

Adverb -mahāsāmantam -mahāsāmantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria