Declension table of ?mahāsāhasa

Deva

NeuterSingularDualPlural
Nominativemahāsāhasam mahāsāhase mahāsāhasāni
Vocativemahāsāhasa mahāsāhase mahāsāhasāni
Accusativemahāsāhasam mahāsāhase mahāsāhasāni
Instrumentalmahāsāhasena mahāsāhasābhyām mahāsāhasaiḥ
Dativemahāsāhasāya mahāsāhasābhyām mahāsāhasebhyaḥ
Ablativemahāsāhasāt mahāsāhasābhyām mahāsāhasebhyaḥ
Genitivemahāsāhasasya mahāsāhasayoḥ mahāsāhasānām
Locativemahāsāhase mahāsāhasayoḥ mahāsāhaseṣu

Compound mahāsāhasa -

Adverb -mahāsāhasam -mahāsāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria