Declension table of ?mahāsādhvī

Deva

FeminineSingularDualPlural
Nominativemahāsādhvī mahāsādhvyau mahāsādhvyaḥ
Vocativemahāsādhvi mahāsādhvyau mahāsādhvyaḥ
Accusativemahāsādhvīm mahāsādhvyau mahāsādhvīḥ
Instrumentalmahāsādhvyā mahāsādhvībhyām mahāsādhvībhiḥ
Dativemahāsādhvyai mahāsādhvībhyām mahāsādhvībhyaḥ
Ablativemahāsādhvyāḥ mahāsādhvībhyām mahāsādhvībhyaḥ
Genitivemahāsādhvyāḥ mahāsādhvyoḥ mahāsādhvīnām
Locativemahāsādhvyām mahāsādhvyoḥ mahāsādhvīṣu

Compound mahāsādhvi - mahāsādhvī -

Adverb -mahāsādhvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria