Declension table of ?mahāsaṅkalpa

Deva

MasculineSingularDualPlural
Nominativemahāsaṅkalpaḥ mahāsaṅkalpau mahāsaṅkalpāḥ
Vocativemahāsaṅkalpa mahāsaṅkalpau mahāsaṅkalpāḥ
Accusativemahāsaṅkalpam mahāsaṅkalpau mahāsaṅkalpān
Instrumentalmahāsaṅkalpena mahāsaṅkalpābhyām mahāsaṅkalpaiḥ mahāsaṅkalpebhiḥ
Dativemahāsaṅkalpāya mahāsaṅkalpābhyām mahāsaṅkalpebhyaḥ
Ablativemahāsaṅkalpāt mahāsaṅkalpābhyām mahāsaṅkalpebhyaḥ
Genitivemahāsaṅkalpasya mahāsaṅkalpayoḥ mahāsaṅkalpānām
Locativemahāsaṅkalpe mahāsaṅkalpayoḥ mahāsaṅkalpeṣu

Compound mahāsaṅkalpa -

Adverb -mahāsaṅkalpam -mahāsaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria