Declension table of ?mahāsaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativemahāsaṅkaṭā mahāsaṅkaṭe mahāsaṅkaṭāḥ
Vocativemahāsaṅkaṭe mahāsaṅkaṭe mahāsaṅkaṭāḥ
Accusativemahāsaṅkaṭām mahāsaṅkaṭe mahāsaṅkaṭāḥ
Instrumentalmahāsaṅkaṭayā mahāsaṅkaṭābhyām mahāsaṅkaṭābhiḥ
Dativemahāsaṅkaṭāyai mahāsaṅkaṭābhyām mahāsaṅkaṭābhyaḥ
Ablativemahāsaṅkaṭāyāḥ mahāsaṅkaṭābhyām mahāsaṅkaṭābhyaḥ
Genitivemahāsaṅkaṭāyāḥ mahāsaṅkaṭayoḥ mahāsaṅkaṭānām
Locativemahāsaṅkaṭāyām mahāsaṅkaṭayoḥ mahāsaṅkaṭāsu

Adverb -mahāsaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria