Declension table of ?mahāsaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativemahāsaṅkaṭam mahāsaṅkaṭe mahāsaṅkaṭāni
Vocativemahāsaṅkaṭa mahāsaṅkaṭe mahāsaṅkaṭāni
Accusativemahāsaṅkaṭam mahāsaṅkaṭe mahāsaṅkaṭāni
Instrumentalmahāsaṅkaṭena mahāsaṅkaṭābhyām mahāsaṅkaṭaiḥ
Dativemahāsaṅkaṭāya mahāsaṅkaṭābhyām mahāsaṅkaṭebhyaḥ
Ablativemahāsaṅkaṭāt mahāsaṅkaṭābhyām mahāsaṅkaṭebhyaḥ
Genitivemahāsaṅkaṭasya mahāsaṅkaṭayoḥ mahāsaṅkaṭānām
Locativemahāsaṅkaṭe mahāsaṅkaṭayoḥ mahāsaṅkaṭeṣu

Compound mahāsaṅkaṭa -

Adverb -mahāsaṅkaṭam -mahāsaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria