Declension table of ?mahāsañjñā

Deva

FeminineSingularDualPlural
Nominativemahāsañjñā mahāsañjñe mahāsañjñāḥ
Vocativemahāsañjñe mahāsañjñe mahāsañjñāḥ
Accusativemahāsañjñām mahāsañjñe mahāsañjñāḥ
Instrumentalmahāsañjñayā mahāsañjñābhyām mahāsañjñābhiḥ
Dativemahāsañjñāyai mahāsañjñābhyām mahāsañjñābhyaḥ
Ablativemahāsañjñāyāḥ mahāsañjñābhyām mahāsañjñābhyaḥ
Genitivemahāsañjñāyāḥ mahāsañjñayoḥ mahāsañjñānām
Locativemahāsañjñāyām mahāsañjñayoḥ mahāsañjñāsu

Adverb -mahāsañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria