Declension table of ?mahāsaṃhitā

Deva

FeminineSingularDualPlural
Nominativemahāsaṃhitā mahāsaṃhite mahāsaṃhitāḥ
Vocativemahāsaṃhite mahāsaṃhite mahāsaṃhitāḥ
Accusativemahāsaṃhitām mahāsaṃhite mahāsaṃhitāḥ
Instrumentalmahāsaṃhitayā mahāsaṃhitābhyām mahāsaṃhitābhiḥ
Dativemahāsaṃhitāyai mahāsaṃhitābhyām mahāsaṃhitābhyaḥ
Ablativemahāsaṃhitāyāḥ mahāsaṃhitābhyām mahāsaṃhitābhyaḥ
Genitivemahāsaṃhitāyāḥ mahāsaṃhitayoḥ mahāsaṃhitānām
Locativemahāsaṃhitāyām mahāsaṃhitayoḥ mahāsaṃhitāsu

Adverb -mahāsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria